Declension table of ?suśevasā

Deva

FeminineSingularDualPlural
Nominativesuśevasā suśevase suśevasāḥ
Vocativesuśevase suśevase suśevasāḥ
Accusativesuśevasām suśevase suśevasāḥ
Instrumentalsuśevasayā suśevasābhyām suśevasābhiḥ
Dativesuśevasāyai suśevasābhyām suśevasābhyaḥ
Ablativesuśevasāyāḥ suśevasābhyām suśevasābhyaḥ
Genitivesuśevasāyāḥ suśevasayoḥ suśevasānām
Locativesuśevasāyām suśevasayoḥ suśevasāsu

Adverb -suśevasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria