Declension table of ?suśevas

Deva

MasculineSingularDualPlural
Nominativesuśevān suśevāṃsau suśevāṃsaḥ
Vocativesuśevan suśevāṃsau suśevāṃsaḥ
Accusativesuśevāṃsam suśevāṃsau suśayuṣaḥ
Instrumentalsuśayuṣā suśevadbhyām suśevadbhiḥ
Dativesuśayuṣe suśevadbhyām suśevadbhyaḥ
Ablativesuśayuṣaḥ suśevadbhyām suśevadbhyaḥ
Genitivesuśayuṣaḥ suśayuṣoḥ suśayuṣām
Locativesuśayuṣi suśayuṣoḥ suśevatsu

Compound suśevat -

Adverb -suśevas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria