Declension table of ?suśeva

Deva

MasculineSingularDualPlural
Nominativesuśevaḥ suśevau suśevāḥ
Vocativesuśeva suśevau suśevāḥ
Accusativesuśevam suśevau suśevān
Instrumentalsuśevena suśevābhyām suśevaiḥ suśevebhiḥ
Dativesuśevāya suśevābhyām suśevebhyaḥ
Ablativesuśevāt suśevābhyām suśevebhyaḥ
Genitivesuśevasya suśevayoḥ suśevānām
Locativesuśeve suśevayoḥ suśeveṣu

Compound suśeva -

Adverb -suśevam -suśevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria