Declension table of ?suścandra

Deva

NeuterSingularDualPlural
Nominativesuścandram suścandre suścandrāṇi
Vocativesuścandra suścandre suścandrāṇi
Accusativesuścandram suścandre suścandrāṇi
Instrumentalsuścandreṇa suścandrābhyām suścandraiḥ
Dativesuścandrāya suścandrābhyām suścandrebhyaḥ
Ablativesuścandrāt suścandrābhyām suścandrebhyaḥ
Genitivesuścandrasya suścandrayoḥ suścandrāṇām
Locativesuścandre suścandrayoḥ suścandreṣu

Compound suścandra -

Adverb -suścandram -suścandrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria