Declension table of ?suśasti

Deva

NeuterSingularDualPlural
Nominativesuśasti suśastinī suśastīni
Vocativesuśasti suśastinī suśastīni
Accusativesuśasti suśastinī suśastīni
Instrumentalsuśastinā suśastibhyām suśastibhiḥ
Dativesuśastine suśastibhyām suśastibhyaḥ
Ablativesuśastinaḥ suśastibhyām suśastibhyaḥ
Genitivesuśastinaḥ suśastinoḥ suśastīnām
Locativesuśastini suśastinoḥ suśastiṣu

Compound suśasti -

Adverb -suśasti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria