Declension table of ?suśasti

Deva

MasculineSingularDualPlural
Nominativesuśastiḥ suśastī suśastayaḥ
Vocativesuśaste suśastī suśastayaḥ
Accusativesuśastim suśastī suśastīn
Instrumentalsuśastinā suśastibhyām suśastibhiḥ
Dativesuśastaye suśastibhyām suśastibhyaḥ
Ablativesuśasteḥ suśastibhyām suśastibhyaḥ
Genitivesuśasteḥ suśastyoḥ suśastīnām
Locativesuśastau suśastyoḥ suśastiṣu

Compound suśasti -

Adverb -suśasti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria