Declension table of ?suśasti

Deva

FeminineSingularDualPlural
Nominativesuśastiḥ suśastī suśastayaḥ
Vocativesuśaste suśastī suśastayaḥ
Accusativesuśastim suśastī suśastīḥ
Instrumentalsuśastyā suśastibhyām suśastibhiḥ
Dativesuśastyai suśastaye suśastibhyām suśastibhyaḥ
Ablativesuśastyāḥ suśasteḥ suśastibhyām suśastibhyaḥ
Genitivesuśastyāḥ suśasteḥ suśastyoḥ suśastīnām
Locativesuśastyām suśastau suśastyoḥ suśastiṣu

Compound suśasti -

Adverb -suśasti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria