Declension table of ?suśastā

Deva

FeminineSingularDualPlural
Nominativesuśastā suśaste suśastāḥ
Vocativesuśaste suśaste suśastāḥ
Accusativesuśastām suśaste suśastāḥ
Instrumentalsuśastayā suśastābhyām suśastābhiḥ
Dativesuśastāyai suśastābhyām suśastābhyaḥ
Ablativesuśastāyāḥ suśastābhyām suśastābhyaḥ
Genitivesuśastāyāḥ suśastayoḥ suśastānām
Locativesuśastāyām suśastayoḥ suśastāsu

Adverb -suśastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria