Declension table of ?suśasta

Deva

MasculineSingularDualPlural
Nominativesuśastaḥ suśastau suśastāḥ
Vocativesuśasta suśastau suśastāḥ
Accusativesuśastam suśastau suśastān
Instrumentalsuśastena suśastābhyām suśastaiḥ suśastebhiḥ
Dativesuśastāya suśastābhyām suśastebhyaḥ
Ablativesuśastāt suśastābhyām suśastebhyaḥ
Genitivesuśastasya suśastayoḥ suśastānām
Locativesuśaste suśastayoḥ suśasteṣu

Compound suśasta -

Adverb -suśastam -suśastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria