Declension table of ?suśarmannagara

Deva

NeuterSingularDualPlural
Nominativesuśarmannagaram suśarmannagare suśarmannagarāṇi
Vocativesuśarmannagara suśarmannagare suśarmannagarāṇi
Accusativesuśarmannagaram suśarmannagare suśarmannagarāṇi
Instrumentalsuśarmannagareṇa suśarmannagarābhyām suśarmannagaraiḥ
Dativesuśarmannagarāya suśarmannagarābhyām suśarmannagarebhyaḥ
Ablativesuśarmannagarāt suśarmannagarābhyām suśarmannagarebhyaḥ
Genitivesuśarmannagarasya suśarmannagarayoḥ suśarmannagarāṇām
Locativesuśarmannagare suśarmannagarayoḥ suśarmannagareṣu

Compound suśarmannagara -

Adverb -suśarmannagaram -suśarmannagarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria