Declension table of suśarman

Deva

NeuterSingularDualPlural
Nominativesuśarma suśarmaṇī suśarmāṇi
Vocativesuśarman suśarma suśarmaṇī suśarmāṇi
Accusativesuśarma suśarmaṇī suśarmāṇi
Instrumentalsuśarmaṇā suśarmabhyām suśarmabhiḥ
Dativesuśarmaṇe suśarmabhyām suśarmabhyaḥ
Ablativesuśarmaṇaḥ suśarmabhyām suśarmabhyaḥ
Genitivesuśarmaṇaḥ suśarmaṇoḥ suśarmaṇām
Locativesuśarmaṇi suśarmaṇoḥ suśarmasu

Compound suśarma -

Adverb -suśarma -suśarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria