Declension table of suśarman

Deva

MasculineSingularDualPlural
Nominativesuśarmā suśarmāṇau suśarmāṇaḥ
Vocativesuśarman suśarmāṇau suśarmāṇaḥ
Accusativesuśarmāṇam suśarmāṇau suśarmaṇaḥ
Instrumentalsuśarmaṇā suśarmabhyām suśarmabhiḥ
Dativesuśarmaṇe suśarmabhyām suśarmabhyaḥ
Ablativesuśarmaṇaḥ suśarmabhyām suśarmabhyaḥ
Genitivesuśarmaṇaḥ suśarmaṇoḥ suśarmaṇām
Locativesuśarmaṇi suśarmaṇoḥ suśarmasu

Compound suśarma -

Adverb -suśarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria