Declension table of ?suśarīra

Deva

NeuterSingularDualPlural
Nominativesuśarīram suśarīre suśarīrāṇi
Vocativesuśarīra suśarīre suśarīrāṇi
Accusativesuśarīram suśarīre suśarīrāṇi
Instrumentalsuśarīreṇa suśarīrābhyām suśarīraiḥ
Dativesuśarīrāya suśarīrābhyām suśarīrebhyaḥ
Ablativesuśarīrāt suśarīrābhyām suśarīrebhyaḥ
Genitivesuśarīrasya suśarīrayoḥ suśarīrāṇām
Locativesuśarīre suśarīrayoḥ suśarīreṣu

Compound suśarīra -

Adverb -suśarīram -suśarīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria