Declension table of ?suśaraṇya

Deva

NeuterSingularDualPlural
Nominativesuśaraṇyam suśaraṇye suśaraṇyāni
Vocativesuśaraṇya suśaraṇye suśaraṇyāni
Accusativesuśaraṇyam suśaraṇye suśaraṇyāni
Instrumentalsuśaraṇyena suśaraṇyābhyām suśaraṇyaiḥ
Dativesuśaraṇyāya suśaraṇyābhyām suśaraṇyebhyaḥ
Ablativesuśaraṇyāt suśaraṇyābhyām suśaraṇyebhyaḥ
Genitivesuśaraṇyasya suśaraṇyayoḥ suśaraṇyānām
Locativesuśaraṇye suśaraṇyayoḥ suśaraṇyeṣu

Compound suśaraṇya -

Adverb -suśaraṇyam -suśaraṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria