Declension table of ?suśaraṇa

Deva

NeuterSingularDualPlural
Nominativesuśaraṇam suśaraṇe suśaraṇāni
Vocativesuśaraṇa suśaraṇe suśaraṇāni
Accusativesuśaraṇam suśaraṇe suśaraṇāni
Instrumentalsuśaraṇena suśaraṇābhyām suśaraṇaiḥ
Dativesuśaraṇāya suśaraṇābhyām suśaraṇebhyaḥ
Ablativesuśaraṇāt suśaraṇābhyām suśaraṇebhyaḥ
Genitivesuśaraṇasya suśaraṇayoḥ suśaraṇānām
Locativesuśaraṇe suśaraṇayoḥ suśaraṇeṣu

Compound suśaraṇa -

Adverb -suśaraṇam -suśaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria