Declension table of ?suśara

Deva

MasculineSingularDualPlural
Nominativesuśaraḥ suśarau suśarāḥ
Vocativesuśara suśarau suśarāḥ
Accusativesuśaram suśarau suśarān
Instrumentalsuśareṇa suśarābhyām suśaraiḥ suśarebhiḥ
Dativesuśarāya suśarābhyām suśarebhyaḥ
Ablativesuśarāt suśarābhyām suśarebhyaḥ
Genitivesuśarasya suśarayoḥ suśarāṇām
Locativesuśare suśarayoḥ suśareṣu

Compound suśara -

Adverb -suśaram -suśarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria