Declension table of ?suśama

Deva

MasculineSingularDualPlural
Nominativesuśamaḥ suśamau suśamāḥ
Vocativesuśama suśamau suśamāḥ
Accusativesuśamam suśamau suśamān
Instrumentalsuśamena suśamābhyām suśamaiḥ suśamebhiḥ
Dativesuśamāya suśamābhyām suśamebhyaḥ
Ablativesuśamāt suśamābhyām suśamebhyaḥ
Genitivesuśamasya suśamayoḥ suśamānām
Locativesuśame suśamayoḥ suśameṣu

Compound suśama -

Adverb -suśamam -suśamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria