Declension table of ?suśakuna

Deva

NeuterSingularDualPlural
Nominativesuśakunam suśakune suśakunāni
Vocativesuśakuna suśakune suśakunāni
Accusativesuśakunam suśakune suśakunāni
Instrumentalsuśakunena suśakunābhyām suśakunaiḥ
Dativesuśakunāya suśakunābhyām suśakunebhyaḥ
Ablativesuśakunāt suśakunābhyām suśakunebhyaḥ
Genitivesuśakunasya suśakunayoḥ suśakunānām
Locativesuśakune suśakunayoḥ suśakuneṣu

Compound suśakuna -

Adverb -suśakunam -suśakunāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria