Declension table of ?suśakuna

Deva

MasculineSingularDualPlural
Nominativesuśakunaḥ suśakunau suśakunāḥ
Vocativesuśakuna suśakunau suśakunāḥ
Accusativesuśakunam suśakunau suśakunān
Instrumentalsuśakunena suśakunābhyām suśakunaiḥ suśakunebhiḥ
Dativesuśakunāya suśakunābhyām suśakunebhyaḥ
Ablativesuśakunāt suśakunābhyām suśakunebhyaḥ
Genitivesuśakunasya suśakunayoḥ suśakunānām
Locativesuśakune suśakunayoḥ suśakuneṣu

Compound suśakuna -

Adverb -suśakunam -suśakunāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria