Declension table of ?suśakti

Deva

NeuterSingularDualPlural
Nominativesuśakti suśaktinī suśaktīni
Vocativesuśakti suśaktinī suśaktīni
Accusativesuśakti suśaktinī suśaktīni
Instrumentalsuśaktinā suśaktibhyām suśaktibhiḥ
Dativesuśaktine suśaktibhyām suśaktibhyaḥ
Ablativesuśaktinaḥ suśaktibhyām suśaktibhyaḥ
Genitivesuśaktinaḥ suśaktinoḥ suśaktīnām
Locativesuśaktini suśaktinoḥ suśaktiṣu

Compound suśakti -

Adverb -suśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria