Declension table of ?suśaktā

Deva

FeminineSingularDualPlural
Nominativesuśaktā suśakte suśaktāḥ
Vocativesuśakte suśakte suśaktāḥ
Accusativesuśaktām suśakte suśaktāḥ
Instrumentalsuśaktayā suśaktābhyām suśaktābhiḥ
Dativesuśaktāyai suśaktābhyām suśaktābhyaḥ
Ablativesuśaktāyāḥ suśaktābhyām suśaktābhyaḥ
Genitivesuśaktāyāḥ suśaktayoḥ suśaktānām
Locativesuśaktāyām suśaktayoḥ suśaktāsu

Adverb -suśaktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria