Declension table of ?suśakā

Deva

FeminineSingularDualPlural
Nominativesuśakā suśake suśakāḥ
Vocativesuśake suśake suśakāḥ
Accusativesuśakām suśake suśakāḥ
Instrumentalsuśakayā suśakābhyām suśakābhiḥ
Dativesuśakāyai suśakābhyām suśakābhyaḥ
Ablativesuśakāyāḥ suśakābhyām suśakābhyaḥ
Genitivesuśakāyāḥ suśakayoḥ suśakānām
Locativesuśakāyām suśakayoḥ suśakāsu

Adverb -suśakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria