Declension table of ?suśāsitā

Deva

FeminineSingularDualPlural
Nominativesuśāsitā suśāsite suśāsitāḥ
Vocativesuśāsite suśāsite suśāsitāḥ
Accusativesuśāsitām suśāsite suśāsitāḥ
Instrumentalsuśāsitayā suśāsitābhyām suśāsitābhiḥ
Dativesuśāsitāyai suśāsitābhyām suśāsitābhyaḥ
Ablativesuśāsitāyāḥ suśāsitābhyām suśāsitābhyaḥ
Genitivesuśāsitāyāḥ suśāsitayoḥ suśāsitānām
Locativesuśāsitāyām suśāsitayoḥ suśāsitāsu

Adverb -suśāsitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria