Declension table of ?suśāsita

Deva

NeuterSingularDualPlural
Nominativesuśāsitam suśāsite suśāsitāni
Vocativesuśāsita suśāsite suśāsitāni
Accusativesuśāsitam suśāsite suśāsitāni
Instrumentalsuśāsitena suśāsitābhyām suśāsitaiḥ
Dativesuśāsitāya suśāsitābhyām suśāsitebhyaḥ
Ablativesuśāsitāt suśāsitābhyām suśāsitebhyaḥ
Genitivesuśāsitasya suśāsitayoḥ suśāsitānām
Locativesuśāsite suśāsitayoḥ suśāsiteṣu

Compound suśāsita -

Adverb -suśāsitam -suśāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria