Declension table of ?suśāsita

Deva

MasculineSingularDualPlural
Nominativesuśāsitaḥ suśāsitau suśāsitāḥ
Vocativesuśāsita suśāsitau suśāsitāḥ
Accusativesuśāsitam suśāsitau suśāsitān
Instrumentalsuśāsitena suśāsitābhyām suśāsitaiḥ suśāsitebhiḥ
Dativesuśāsitāya suśāsitābhyām suśāsitebhyaḥ
Ablativesuśāsitāt suśāsitābhyām suśāsitebhyaḥ
Genitivesuśāsitasya suśāsitayoḥ suśāsitānām
Locativesuśāsite suśāsitayoḥ suśāsiteṣu

Compound suśāsita -

Adverb -suśāsitam -suśāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria