Declension table of suśānta

Deva

NeuterSingularDualPlural
Nominativesuśāntam suśānte suśāntāni
Vocativesuśānta suśānte suśāntāni
Accusativesuśāntam suśānte suśāntāni
Instrumentalsuśāntena suśāntābhyām suśāntaiḥ
Dativesuśāntāya suśāntābhyām suśāntebhyaḥ
Ablativesuśāntāt suśāntābhyām suśāntebhyaḥ
Genitivesuśāntasya suśāntayoḥ suśāntānām
Locativesuśānte suśāntayoḥ suśānteṣu

Compound suśānta -

Adverb -suśāntam -suśāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria