Declension table of ?suśaṃsin

Deva

MasculineSingularDualPlural
Nominativesuśaṃsī suśaṃsinau suśaṃsinaḥ
Vocativesuśaṃsin suśaṃsinau suśaṃsinaḥ
Accusativesuśaṃsinam suśaṃsinau suśaṃsinaḥ
Instrumentalsuśaṃsinā suśaṃsibhyām suśaṃsibhiḥ
Dativesuśaṃsine suśaṃsibhyām suśaṃsibhyaḥ
Ablativesuśaṃsinaḥ suśaṃsibhyām suśaṃsibhyaḥ
Genitivesuśaṃsinaḥ suśaṃsinoḥ suśaṃsinām
Locativesuśaṃsini suśaṃsinoḥ suśaṃsiṣu

Compound suśaṃsi -

Adverb -suśaṃsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria