Declension table of ?suśaṃsa

Deva

NeuterSingularDualPlural
Nominativesuśaṃsam suśaṃse suśaṃsāni
Vocativesuśaṃsa suśaṃse suśaṃsāni
Accusativesuśaṃsam suśaṃse suśaṃsāni
Instrumentalsuśaṃsena suśaṃsābhyām suśaṃsaiḥ
Dativesuśaṃsāya suśaṃsābhyām suśaṃsebhyaḥ
Ablativesuśaṃsāt suśaṃsābhyām suśaṃsebhyaḥ
Genitivesuśaṃsasya suśaṃsayoḥ suśaṃsānām
Locativesuśaṃse suśaṃsayoḥ suśaṃseṣu

Compound suśaṃsa -

Adverb -suśaṃsam -suśaṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria