Declension table of ?suśaṃsa

Deva

MasculineSingularDualPlural
Nominativesuśaṃsaḥ suśaṃsau suśaṃsāḥ
Vocativesuśaṃsa suśaṃsau suśaṃsāḥ
Accusativesuśaṃsam suśaṃsau suśaṃsān
Instrumentalsuśaṃsena suśaṃsābhyām suśaṃsaiḥ suśaṃsebhiḥ
Dativesuśaṃsāya suśaṃsābhyām suśaṃsebhyaḥ
Ablativesuśaṃsāt suśaṃsābhyām suśaṃsebhyaḥ
Genitivesuśaṃsasya suśaṃsayoḥ suśaṃsānām
Locativesuśaṃse suśaṃsayoḥ suśaṃseṣu

Compound suśaṃsa -

Adverb -suśaṃsam -suśaṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria