Declension table of ?suśṛta

Deva

NeuterSingularDualPlural
Nominativesuśṛtam suśṛte suśṛtāni
Vocativesuśṛta suśṛte suśṛtāni
Accusativesuśṛtam suśṛte suśṛtāni
Instrumentalsuśṛtena suśṛtābhyām suśṛtaiḥ
Dativesuśṛtāya suśṛtābhyām suśṛtebhyaḥ
Ablativesuśṛtāt suśṛtābhyām suśṛtebhyaḥ
Genitivesuśṛtasya suśṛtayoḥ suśṛtānām
Locativesuśṛte suśṛtayoḥ suśṛteṣu

Compound suśṛta -

Adverb -suśṛtam -suśṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria