Declension table of ?suśṛta

Deva

MasculineSingularDualPlural
Nominativesuśṛtaḥ suśṛtau suśṛtāḥ
Vocativesuśṛta suśṛtau suśṛtāḥ
Accusativesuśṛtam suśṛtau suśṛtān
Instrumentalsuśṛtena suśṛtābhyām suśṛtaiḥ suśṛtebhiḥ
Dativesuśṛtāya suśṛtābhyām suśṛtebhyaḥ
Ablativesuśṛtāt suśṛtābhyām suśṛtebhyaḥ
Genitivesuśṛtasya suśṛtayoḥ suśṛtānām
Locativesuśṛte suśṛtayoḥ suśṛteṣu

Compound suśṛta -

Adverb -suśṛtam -suśṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria