Declension table of ?suśṛṅgāra

Deva

MasculineSingularDualPlural
Nominativesuśṛṅgāraḥ suśṛṅgārau suśṛṅgārāḥ
Vocativesuśṛṅgāra suśṛṅgārau suśṛṅgārāḥ
Accusativesuśṛṅgāram suśṛṅgārau suśṛṅgārān
Instrumentalsuśṛṅgāreṇa suśṛṅgārābhyām suśṛṅgāraiḥ suśṛṅgārebhiḥ
Dativesuśṛṅgārāya suśṛṅgārābhyām suśṛṅgārebhyaḥ
Ablativesuśṛṅgārāt suśṛṅgārābhyām suśṛṅgārebhyaḥ
Genitivesuśṛṅgārasya suśṛṅgārayoḥ suśṛṅgārāṇām
Locativesuśṛṅgāre suśṛṅgārayoḥ suśṛṅgāreṣu

Compound suśṛṅgāra -

Adverb -suśṛṅgāram -suśṛṅgārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria