Declension table of ?suyuta

Deva

MasculineSingularDualPlural
Nominativesuyutaḥ suyutau suyutāḥ
Vocativesuyuta suyutau suyutāḥ
Accusativesuyutam suyutau suyutān
Instrumentalsuyutena suyutābhyām suyutaiḥ suyutebhiḥ
Dativesuyutāya suyutābhyām suyutebhyaḥ
Ablativesuyutāt suyutābhyām suyutebhyaḥ
Genitivesuyutasya suyutayoḥ suyutānām
Locativesuyute suyutayoḥ suyuteṣu

Compound suyuta -

Adverb -suyutam -suyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria