Declension table of ?suyukta

Deva

NeuterSingularDualPlural
Nominativesuyuktam suyukte suyuktāni
Vocativesuyukta suyukte suyuktāni
Accusativesuyuktam suyukte suyuktāni
Instrumentalsuyuktena suyuktābhyām suyuktaiḥ
Dativesuyuktāya suyuktābhyām suyuktebhyaḥ
Ablativesuyuktāt suyuktābhyām suyuktebhyaḥ
Genitivesuyuktasya suyuktayoḥ suyuktānām
Locativesuyukte suyuktayoḥ suyukteṣu

Compound suyukta -

Adverb -suyuktam -suyuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria