Declension table of ?suyukta

Deva

MasculineSingularDualPlural
Nominativesuyuktaḥ suyuktau suyuktāḥ
Vocativesuyukta suyuktau suyuktāḥ
Accusativesuyuktam suyuktau suyuktān
Instrumentalsuyuktena suyuktābhyām suyuktaiḥ suyuktebhiḥ
Dativesuyuktāya suyuktābhyām suyuktebhyaḥ
Ablativesuyuktāt suyuktābhyām suyuktebhyaḥ
Genitivesuyuktasya suyuktayoḥ suyuktānām
Locativesuyukte suyuktayoḥ suyukteṣu

Compound suyukta -

Adverb -suyuktam -suyuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria