Declension table of ?suyojita

Deva

MasculineSingularDualPlural
Nominativesuyojitaḥ suyojitau suyojitāḥ
Vocativesuyojita suyojitau suyojitāḥ
Accusativesuyojitam suyojitau suyojitān
Instrumentalsuyojitena suyojitābhyām suyojitaiḥ suyojitebhiḥ
Dativesuyojitāya suyojitābhyām suyojitebhyaḥ
Ablativesuyojitāt suyojitābhyām suyojitebhyaḥ
Genitivesuyojitasya suyojitayoḥ suyojitānām
Locativesuyojite suyojitayoḥ suyojiteṣu

Compound suyojita -

Adverb -suyojitam -suyojitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria