Declension table of suyodhana

Deva

MasculineSingularDualPlural
Nominativesuyodhanaḥ suyodhanau suyodhanāḥ
Vocativesuyodhana suyodhanau suyodhanāḥ
Accusativesuyodhanam suyodhanau suyodhanān
Instrumentalsuyodhanena suyodhanābhyām suyodhanaiḥ suyodhanebhiḥ
Dativesuyodhanāya suyodhanābhyām suyodhanebhyaḥ
Ablativesuyodhanāt suyodhanābhyām suyodhanebhyaḥ
Genitivesuyodhanasya suyodhanayoḥ suyodhanānām
Locativesuyodhane suyodhanayoḥ suyodhaneṣu

Compound suyodhana -

Adverb -suyodhanam -suyodhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria