Declension table of ?suyatātmavat

Deva

MasculineSingularDualPlural
Nominativesuyatātmavān suyatātmavantau suyatātmavantaḥ
Vocativesuyatātmavan suyatātmavantau suyatātmavantaḥ
Accusativesuyatātmavantam suyatātmavantau suyatātmavataḥ
Instrumentalsuyatātmavatā suyatātmavadbhyām suyatātmavadbhiḥ
Dativesuyatātmavate suyatātmavadbhyām suyatātmavadbhyaḥ
Ablativesuyatātmavataḥ suyatātmavadbhyām suyatātmavadbhyaḥ
Genitivesuyatātmavataḥ suyatātmavatoḥ suyatātmavatām
Locativesuyatātmavati suyatātmavatoḥ suyatātmavatsu

Compound suyatātmavat -

Adverb -suyatātmavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria