Declension table of ?suyata

Deva

NeuterSingularDualPlural
Nominativesuyatam suyate suyatāni
Vocativesuyata suyate suyatāni
Accusativesuyatam suyate suyatāni
Instrumentalsuyatena suyatābhyām suyataiḥ
Dativesuyatāya suyatābhyām suyatebhyaḥ
Ablativesuyatāt suyatābhyām suyatebhyaḥ
Genitivesuyatasya suyatayoḥ suyatānām
Locativesuyate suyatayoḥ suyateṣu

Compound suyata -

Adverb -suyatam -suyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria