Declension table of ?suyantu

Deva

NeuterSingularDualPlural
Nominativesuyantu suyantunī suyantūni
Vocativesuyantu suyantunī suyantūni
Accusativesuyantu suyantunī suyantūni
Instrumentalsuyantunā suyantubhyām suyantubhiḥ
Dativesuyantune suyantubhyām suyantubhyaḥ
Ablativesuyantunaḥ suyantubhyām suyantubhyaḥ
Genitivesuyantunaḥ suyantunoḥ suyantūnām
Locativesuyantuni suyantunoḥ suyantuṣu

Compound suyantu -

Adverb -suyantu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria