Declension table of ?suyantritatva

Deva

NeuterSingularDualPlural
Nominativesuyantritatvam suyantritatve suyantritatvāni
Vocativesuyantritatva suyantritatve suyantritatvāni
Accusativesuyantritatvam suyantritatve suyantritatvāni
Instrumentalsuyantritatvena suyantritatvābhyām suyantritatvaiḥ
Dativesuyantritatvāya suyantritatvābhyām suyantritatvebhyaḥ
Ablativesuyantritatvāt suyantritatvābhyām suyantritatvebhyaḥ
Genitivesuyantritatvasya suyantritatvayoḥ suyantritatvānām
Locativesuyantritatve suyantritatvayoḥ suyantritatveṣu

Compound suyantritatva -

Adverb -suyantritatvam -suyantritatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria