Declension table of ?suyāma

Deva

MasculineSingularDualPlural
Nominativesuyāmaḥ suyāmau suyāmāḥ
Vocativesuyāma suyāmau suyāmāḥ
Accusativesuyāmam suyāmau suyāmān
Instrumentalsuyāmena suyāmābhyām suyāmaiḥ suyāmebhiḥ
Dativesuyāmāya suyāmābhyām suyāmebhyaḥ
Ablativesuyāmāt suyāmābhyām suyāmebhyaḥ
Genitivesuyāmasya suyāmayoḥ suyāmānām
Locativesuyāme suyāmayoḥ suyāmeṣu

Compound suyāma -

Adverb -suyāmam -suyāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria