Declension table of ?suvyūhamukhā

Deva

FeminineSingularDualPlural
Nominativesuvyūhamukhā suvyūhamukhe suvyūhamukhāḥ
Vocativesuvyūhamukhe suvyūhamukhe suvyūhamukhāḥ
Accusativesuvyūhamukhām suvyūhamukhe suvyūhamukhāḥ
Instrumentalsuvyūhamukhayā suvyūhamukhābhyām suvyūhamukhābhiḥ
Dativesuvyūhamukhāyai suvyūhamukhābhyām suvyūhamukhābhyaḥ
Ablativesuvyūhamukhāyāḥ suvyūhamukhābhyām suvyūhamukhābhyaḥ
Genitivesuvyūhamukhāyāḥ suvyūhamukhayoḥ suvyūhamukhānām
Locativesuvyūhamukhāyām suvyūhamukhayoḥ suvyūhamukhāsu

Adverb -suvyūhamukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria