Declension table of ?suvyuṣṭa

Deva

NeuterSingularDualPlural
Nominativesuvyuṣṭam suvyuṣṭe suvyuṣṭāni
Vocativesuvyuṣṭa suvyuṣṭe suvyuṣṭāni
Accusativesuvyuṣṭam suvyuṣṭe suvyuṣṭāni
Instrumentalsuvyuṣṭena suvyuṣṭābhyām suvyuṣṭaiḥ
Dativesuvyuṣṭāya suvyuṣṭābhyām suvyuṣṭebhyaḥ
Ablativesuvyuṣṭāt suvyuṣṭābhyām suvyuṣṭebhyaḥ
Genitivesuvyuṣṭasya suvyuṣṭayoḥ suvyuṣṭānām
Locativesuvyuṣṭe suvyuṣṭayoḥ suvyuṣṭeṣu

Compound suvyuṣṭa -

Adverb -suvyuṣṭam -suvyuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria