Declension table of ?suvyuṣṭa

Deva

MasculineSingularDualPlural
Nominativesuvyuṣṭaḥ suvyuṣṭau suvyuṣṭāḥ
Vocativesuvyuṣṭa suvyuṣṭau suvyuṣṭāḥ
Accusativesuvyuṣṭam suvyuṣṭau suvyuṣṭān
Instrumentalsuvyuṣṭena suvyuṣṭābhyām suvyuṣṭaiḥ suvyuṣṭebhiḥ
Dativesuvyuṣṭāya suvyuṣṭābhyām suvyuṣṭebhyaḥ
Ablativesuvyuṣṭāt suvyuṣṭābhyām suvyuṣṭebhyaḥ
Genitivesuvyuṣṭasya suvyuṣṭayoḥ suvyuṣṭānām
Locativesuvyuṣṭe suvyuṣṭayoḥ suvyuṣṭeṣu

Compound suvyuṣṭa -

Adverb -suvyuṣṭam -suvyuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria