Declension table of ?suvyavasthita

Deva

MasculineSingularDualPlural
Nominativesuvyavasthitaḥ suvyavasthitau suvyavasthitāḥ
Vocativesuvyavasthita suvyavasthitau suvyavasthitāḥ
Accusativesuvyavasthitam suvyavasthitau suvyavasthitān
Instrumentalsuvyavasthitena suvyavasthitābhyām suvyavasthitaiḥ suvyavasthitebhiḥ
Dativesuvyavasthitāya suvyavasthitābhyām suvyavasthitebhyaḥ
Ablativesuvyavasthitāt suvyavasthitābhyām suvyavasthitebhyaḥ
Genitivesuvyavasthitasya suvyavasthitayoḥ suvyavasthitānām
Locativesuvyavasthite suvyavasthitayoḥ suvyavasthiteṣu

Compound suvyavasthita -

Adverb -suvyavasthitam -suvyavasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria