Declension table of ?suvyastā

Deva

FeminineSingularDualPlural
Nominativesuvyastā suvyaste suvyastāḥ
Vocativesuvyaste suvyaste suvyastāḥ
Accusativesuvyastām suvyaste suvyastāḥ
Instrumentalsuvyastayā suvyastābhyām suvyastābhiḥ
Dativesuvyastāyai suvyastābhyām suvyastābhyaḥ
Ablativesuvyastāyāḥ suvyastābhyām suvyastābhyaḥ
Genitivesuvyastāyāḥ suvyastayoḥ suvyastānām
Locativesuvyastāyām suvyastayoḥ suvyastāsu

Adverb -suvyastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria