Declension table of ?suvyasta

Deva

MasculineSingularDualPlural
Nominativesuvyastaḥ suvyastau suvyastāḥ
Vocativesuvyasta suvyastau suvyastāḥ
Accusativesuvyastam suvyastau suvyastān
Instrumentalsuvyastena suvyastābhyām suvyastaiḥ suvyastebhiḥ
Dativesuvyastāya suvyastābhyām suvyastebhyaḥ
Ablativesuvyastāt suvyastābhyām suvyastebhyaḥ
Genitivesuvyastasya suvyastayoḥ suvyastānām
Locativesuvyaste suvyastayoḥ suvyasteṣu

Compound suvyasta -

Adverb -suvyastam -suvyastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria