Declension table of ?suvyaktā

Deva

FeminineSingularDualPlural
Nominativesuvyaktā suvyakte suvyaktāḥ
Vocativesuvyakte suvyakte suvyaktāḥ
Accusativesuvyaktām suvyakte suvyaktāḥ
Instrumentalsuvyaktayā suvyaktābhyām suvyaktābhiḥ
Dativesuvyaktāyai suvyaktābhyām suvyaktābhyaḥ
Ablativesuvyaktāyāḥ suvyaktābhyām suvyaktābhyaḥ
Genitivesuvyaktāyāḥ suvyaktayoḥ suvyaktānām
Locativesuvyaktāyām suvyaktayoḥ suvyaktāsu

Adverb -suvyaktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria