Declension table of ?suvyakta

Deva

NeuterSingularDualPlural
Nominativesuvyaktam suvyakte suvyaktāni
Vocativesuvyakta suvyakte suvyaktāni
Accusativesuvyaktam suvyakte suvyaktāni
Instrumentalsuvyaktena suvyaktābhyām suvyaktaiḥ
Dativesuvyaktāya suvyaktābhyām suvyaktebhyaḥ
Ablativesuvyaktāt suvyaktābhyām suvyaktebhyaḥ
Genitivesuvyaktasya suvyaktayoḥ suvyaktānām
Locativesuvyakte suvyaktayoḥ suvyakteṣu

Compound suvyakta -

Adverb -suvyaktam -suvyaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria